Singular | Dual | Plural | |
Nominativo |
कृतभगः
kṛtabhagaḥ |
कृतभगौ
kṛtabhagau |
कृतभगाः
kṛtabhagāḥ |
Vocativo |
कृतभग
kṛtabhaga |
कृतभगौ
kṛtabhagau |
कृतभगाः
kṛtabhagāḥ |
Acusativo |
कृतभगम्
kṛtabhagam |
कृतभगौ
kṛtabhagau |
कृतभगान्
kṛtabhagān |
Instrumental |
कृतभगेन
kṛtabhagena |
कृतभगाभ्याम्
kṛtabhagābhyām |
कृतभगैः
kṛtabhagaiḥ |
Dativo |
कृतभगाय
kṛtabhagāya |
कृतभगाभ्याम्
kṛtabhagābhyām |
कृतभगेभ्यः
kṛtabhagebhyaḥ |
Ablativo |
कृतभगात्
kṛtabhagāt |
कृतभगाभ्याम्
kṛtabhagābhyām |
कृतभगेभ्यः
kṛtabhagebhyaḥ |
Genitivo |
कृतभगस्य
kṛtabhagasya |
कृतभगयोः
kṛtabhagayoḥ |
कृतभगानाम्
kṛtabhagānām |
Locativo |
कृतभगे
kṛtabhage |
कृतभगयोः
kṛtabhagayoḥ |
कृतभगेषु
kṛtabhageṣu |