Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतभग kṛtabhaga, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतभगः kṛtabhagaḥ
कृतभगौ kṛtabhagau
कृतभगाः kṛtabhagāḥ
Vocativo कृतभग kṛtabhaga
कृतभगौ kṛtabhagau
कृतभगाः kṛtabhagāḥ
Acusativo कृतभगम् kṛtabhagam
कृतभगौ kṛtabhagau
कृतभगान् kṛtabhagān
Instrumental कृतभगेन kṛtabhagena
कृतभगाभ्याम् kṛtabhagābhyām
कृतभगैः kṛtabhagaiḥ
Dativo कृतभगाय kṛtabhagāya
कृतभगाभ्याम् kṛtabhagābhyām
कृतभगेभ्यः kṛtabhagebhyaḥ
Ablativo कृतभगात् kṛtabhagāt
कृतभगाभ्याम् kṛtabhagābhyām
कृतभगेभ्यः kṛtabhagebhyaḥ
Genitivo कृतभगस्य kṛtabhagasya
कृतभगयोः kṛtabhagayoḥ
कृतभगानाम् kṛtabhagānām
Locativo कृतभगे kṛtabhage
कृतभगयोः kṛtabhagayoḥ
कृतभगेषु kṛtabhageṣu