Sanskrit tools

Sanskrit declension


Declension of कृतभया kṛtabhayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतभया kṛtabhayā
कृतभये kṛtabhaye
कृतभयाः kṛtabhayāḥ
Vocative कृतभये kṛtabhaye
कृतभये kṛtabhaye
कृतभयाः kṛtabhayāḥ
Accusative कृतभयाम् kṛtabhayām
कृतभये kṛtabhaye
कृतभयाः kṛtabhayāḥ
Instrumental कृतभयया kṛtabhayayā
कृतभयाभ्याम् kṛtabhayābhyām
कृतभयाभिः kṛtabhayābhiḥ
Dative कृतभयायै kṛtabhayāyai
कृतभयाभ्याम् kṛtabhayābhyām
कृतभयाभ्यः kṛtabhayābhyaḥ
Ablative कृतभयायाः kṛtabhayāyāḥ
कृतभयाभ्याम् kṛtabhayābhyām
कृतभयाभ्यः kṛtabhayābhyaḥ
Genitive कृतभयायाः kṛtabhayāyāḥ
कृतभययोः kṛtabhayayoḥ
कृतभयानाम् kṛtabhayānām
Locative कृतभयायाम् kṛtabhayāyām
कृतभययोः kṛtabhayayoḥ
कृतभयासु kṛtabhayāsu