Singular | Dual | Plural | |
Nominativo |
कृतभया
kṛtabhayā |
कृतभये
kṛtabhaye |
कृतभयाः
kṛtabhayāḥ |
Vocativo |
कृतभये
kṛtabhaye |
कृतभये
kṛtabhaye |
कृतभयाः
kṛtabhayāḥ |
Acusativo |
कृतभयाम्
kṛtabhayām |
कृतभये
kṛtabhaye |
कृतभयाः
kṛtabhayāḥ |
Instrumental |
कृतभयया
kṛtabhayayā |
कृतभयाभ्याम्
kṛtabhayābhyām |
कृतभयाभिः
kṛtabhayābhiḥ |
Dativo |
कृतभयायै
kṛtabhayāyai |
कृतभयाभ्याम्
kṛtabhayābhyām |
कृतभयाभ्यः
kṛtabhayābhyaḥ |
Ablativo |
कृतभयायाः
kṛtabhayāyāḥ |
कृतभयाभ्याम्
kṛtabhayābhyām |
कृतभयाभ्यः
kṛtabhayābhyaḥ |
Genitivo |
कृतभयायाः
kṛtabhayāyāḥ |
कृतभययोः
kṛtabhayayoḥ |
कृतभयानाम्
kṛtabhayānām |
Locativo |
कृतभयायाम्
kṛtabhayāyām |
कृतभययोः
kṛtabhayayoḥ |
कृतभयासु
kṛtabhayāsu |