| Singular | Dual | Plural |
Nominative |
कृतभावः
kṛtabhāvaḥ
|
कृतभावौ
kṛtabhāvau
|
कृतभावाः
kṛtabhāvāḥ
|
Vocative |
कृतभाव
kṛtabhāva
|
कृतभावौ
kṛtabhāvau
|
कृतभावाः
kṛtabhāvāḥ
|
Accusative |
कृतभावम्
kṛtabhāvam
|
कृतभावौ
kṛtabhāvau
|
कृतभावान्
kṛtabhāvān
|
Instrumental |
कृतभावेन
kṛtabhāvena
|
कृतभावाभ्याम्
kṛtabhāvābhyām
|
कृतभावैः
kṛtabhāvaiḥ
|
Dative |
कृतभावाय
kṛtabhāvāya
|
कृतभावाभ्याम्
kṛtabhāvābhyām
|
कृतभावेभ्यः
kṛtabhāvebhyaḥ
|
Ablative |
कृतभावात्
kṛtabhāvāt
|
कृतभावाभ्याम्
kṛtabhāvābhyām
|
कृतभावेभ्यः
kṛtabhāvebhyaḥ
|
Genitive |
कृतभावस्य
kṛtabhāvasya
|
कृतभावयोः
kṛtabhāvayoḥ
|
कृतभावानाम्
kṛtabhāvānām
|
Locative |
कृतभावे
kṛtabhāve
|
कृतभावयोः
kṛtabhāvayoḥ
|
कृतभावेषु
kṛtabhāveṣu
|