Sanskrit tools

Sanskrit declension


Declension of कृतभाव kṛtabhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतभावः kṛtabhāvaḥ
कृतभावौ kṛtabhāvau
कृतभावाः kṛtabhāvāḥ
Vocative कृतभाव kṛtabhāva
कृतभावौ kṛtabhāvau
कृतभावाः kṛtabhāvāḥ
Accusative कृतभावम् kṛtabhāvam
कृतभावौ kṛtabhāvau
कृतभावान् kṛtabhāvān
Instrumental कृतभावेन kṛtabhāvena
कृतभावाभ्याम् kṛtabhāvābhyām
कृतभावैः kṛtabhāvaiḥ
Dative कृतभावाय kṛtabhāvāya
कृतभावाभ्याम् kṛtabhāvābhyām
कृतभावेभ्यः kṛtabhāvebhyaḥ
Ablative कृतभावात् kṛtabhāvāt
कृतभावाभ्याम् kṛtabhāvābhyām
कृतभावेभ्यः kṛtabhāvebhyaḥ
Genitive कृतभावस्य kṛtabhāvasya
कृतभावयोः kṛtabhāvayoḥ
कृतभावानाम् kṛtabhāvānām
Locative कृतभावे kṛtabhāve
कृतभावयोः kṛtabhāvayoḥ
कृतभावेषु kṛtabhāveṣu