Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतभाव kṛtabhāva, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतभावः kṛtabhāvaḥ
कृतभावौ kṛtabhāvau
कृतभावाः kṛtabhāvāḥ
Vocativo कृतभाव kṛtabhāva
कृतभावौ kṛtabhāvau
कृतभावाः kṛtabhāvāḥ
Acusativo कृतभावम् kṛtabhāvam
कृतभावौ kṛtabhāvau
कृतभावान् kṛtabhāvān
Instrumental कृतभावेन kṛtabhāvena
कृतभावाभ्याम् kṛtabhāvābhyām
कृतभावैः kṛtabhāvaiḥ
Dativo कृतभावाय kṛtabhāvāya
कृतभावाभ्याम् kṛtabhāvābhyām
कृतभावेभ्यः kṛtabhāvebhyaḥ
Ablativo कृतभावात् kṛtabhāvāt
कृतभावाभ्याम् kṛtabhāvābhyām
कृतभावेभ्यः kṛtabhāvebhyaḥ
Genitivo कृतभावस्य kṛtabhāvasya
कृतभावयोः kṛtabhāvayoḥ
कृतभावानाम् kṛtabhāvānām
Locativo कृतभावे kṛtabhāve
कृतभावयोः kṛtabhāvayoḥ
कृतभावेषु kṛtabhāveṣu