| Singular | Dual | Plural |
Nominative |
कृतभावा
kṛtabhāvā
|
कृतभावे
kṛtabhāve
|
कृतभावाः
kṛtabhāvāḥ
|
Vocative |
कृतभावे
kṛtabhāve
|
कृतभावे
kṛtabhāve
|
कृतभावाः
kṛtabhāvāḥ
|
Accusative |
कृतभावाम्
kṛtabhāvām
|
कृतभावे
kṛtabhāve
|
कृतभावाः
kṛtabhāvāḥ
|
Instrumental |
कृतभावया
kṛtabhāvayā
|
कृतभावाभ्याम्
kṛtabhāvābhyām
|
कृतभावाभिः
kṛtabhāvābhiḥ
|
Dative |
कृतभावायै
kṛtabhāvāyai
|
कृतभावाभ्याम्
kṛtabhāvābhyām
|
कृतभावाभ्यः
kṛtabhāvābhyaḥ
|
Ablative |
कृतभावायाः
kṛtabhāvāyāḥ
|
कृतभावाभ्याम्
kṛtabhāvābhyām
|
कृतभावाभ्यः
kṛtabhāvābhyaḥ
|
Genitive |
कृतभावायाः
kṛtabhāvāyāḥ
|
कृतभावयोः
kṛtabhāvayoḥ
|
कृतभावानाम्
kṛtabhāvānām
|
Locative |
कृतभावायाम्
kṛtabhāvāyām
|
कृतभावयोः
kṛtabhāvayoḥ
|
कृतभावासु
kṛtabhāvāsu
|