Sanskrit tools

Sanskrit declension


Declension of कृतभावा kṛtabhāvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतभावा kṛtabhāvā
कृतभावे kṛtabhāve
कृतभावाः kṛtabhāvāḥ
Vocative कृतभावे kṛtabhāve
कृतभावे kṛtabhāve
कृतभावाः kṛtabhāvāḥ
Accusative कृतभावाम् kṛtabhāvām
कृतभावे kṛtabhāve
कृतभावाः kṛtabhāvāḥ
Instrumental कृतभावया kṛtabhāvayā
कृतभावाभ्याम् kṛtabhāvābhyām
कृतभावाभिः kṛtabhāvābhiḥ
Dative कृतभावायै kṛtabhāvāyai
कृतभावाभ्याम् kṛtabhāvābhyām
कृतभावाभ्यः kṛtabhāvābhyaḥ
Ablative कृतभावायाः kṛtabhāvāyāḥ
कृतभावाभ्याम् kṛtabhāvābhyām
कृतभावाभ्यः kṛtabhāvābhyaḥ
Genitive कृतभावायाः kṛtabhāvāyāḥ
कृतभावयोः kṛtabhāvayoḥ
कृतभावानाम् kṛtabhāvānām
Locative कृतभावायाम् kṛtabhāvāyām
कृतभावयोः kṛtabhāvayoḥ
कृतभावासु kṛtabhāvāsu