Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतभावा kṛtabhāvā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतभावा kṛtabhāvā
कृतभावे kṛtabhāve
कृतभावाः kṛtabhāvāḥ
Vocativo कृतभावे kṛtabhāve
कृतभावे kṛtabhāve
कृतभावाः kṛtabhāvāḥ
Acusativo कृतभावाम् kṛtabhāvām
कृतभावे kṛtabhāve
कृतभावाः kṛtabhāvāḥ
Instrumental कृतभावया kṛtabhāvayā
कृतभावाभ्याम् kṛtabhāvābhyām
कृतभावाभिः kṛtabhāvābhiḥ
Dativo कृतभावायै kṛtabhāvāyai
कृतभावाभ्याम् kṛtabhāvābhyām
कृतभावाभ्यः kṛtabhāvābhyaḥ
Ablativo कृतभावायाः kṛtabhāvāyāḥ
कृतभावाभ्याम् kṛtabhāvābhyām
कृतभावाभ्यः kṛtabhāvābhyaḥ
Genitivo कृतभावायाः kṛtabhāvāyāḥ
कृतभावयोः kṛtabhāvayoḥ
कृतभावानाम् kṛtabhāvānām
Locativo कृतभावायाम् kṛtabhāvāyām
कृतभावयोः kṛtabhāvayoḥ
कृतभावासु kṛtabhāvāsu