| Singular | Dual | Plural |
Nominativo |
कृतभावा
kṛtabhāvā
|
कृतभावे
kṛtabhāve
|
कृतभावाः
kṛtabhāvāḥ
|
Vocativo |
कृतभावे
kṛtabhāve
|
कृतभावे
kṛtabhāve
|
कृतभावाः
kṛtabhāvāḥ
|
Acusativo |
कृतभावाम्
kṛtabhāvām
|
कृतभावे
kṛtabhāve
|
कृतभावाः
kṛtabhāvāḥ
|
Instrumental |
कृतभावया
kṛtabhāvayā
|
कृतभावाभ्याम्
kṛtabhāvābhyām
|
कृतभावाभिः
kṛtabhāvābhiḥ
|
Dativo |
कृतभावायै
kṛtabhāvāyai
|
कृतभावाभ्याम्
kṛtabhāvābhyām
|
कृतभावाभ्यः
kṛtabhāvābhyaḥ
|
Ablativo |
कृतभावायाः
kṛtabhāvāyāḥ
|
कृतभावाभ्याम्
kṛtabhāvābhyām
|
कृतभावाभ्यः
kṛtabhāvābhyaḥ
|
Genitivo |
कृतभावायाः
kṛtabhāvāyāḥ
|
कृतभावयोः
kṛtabhāvayoḥ
|
कृतभावानाम्
kṛtabhāvānām
|
Locativo |
कृतभावायाम्
kṛtabhāvāyām
|
कृतभावयोः
kṛtabhāvayoḥ
|
कृतभावासु
kṛtabhāvāsu
|