| Singular | Dual | Plural |
Nominative |
कृतभोजनः
kṛtabhojanaḥ
|
कृतभोजनौ
kṛtabhojanau
|
कृतभोजनाः
kṛtabhojanāḥ
|
Vocative |
कृतभोजन
kṛtabhojana
|
कृतभोजनौ
kṛtabhojanau
|
कृतभोजनाः
kṛtabhojanāḥ
|
Accusative |
कृतभोजनम्
kṛtabhojanam
|
कृतभोजनौ
kṛtabhojanau
|
कृतभोजनान्
kṛtabhojanān
|
Instrumental |
कृतभोजनेन
kṛtabhojanena
|
कृतभोजनाभ्याम्
kṛtabhojanābhyām
|
कृतभोजनैः
kṛtabhojanaiḥ
|
Dative |
कृतभोजनाय
kṛtabhojanāya
|
कृतभोजनाभ्याम्
kṛtabhojanābhyām
|
कृतभोजनेभ्यः
kṛtabhojanebhyaḥ
|
Ablative |
कृतभोजनात्
kṛtabhojanāt
|
कृतभोजनाभ्याम्
kṛtabhojanābhyām
|
कृतभोजनेभ्यः
kṛtabhojanebhyaḥ
|
Genitive |
कृतभोजनस्य
kṛtabhojanasya
|
कृतभोजनयोः
kṛtabhojanayoḥ
|
कृतभोजनानाम्
kṛtabhojanānām
|
Locative |
कृतभोजने
kṛtabhojane
|
कृतभोजनयोः
kṛtabhojanayoḥ
|
कृतभोजनेषु
kṛtabhojaneṣu
|