Sanskrit tools

Sanskrit declension


Declension of कृतभोजन kṛtabhojana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतभोजनः kṛtabhojanaḥ
कृतभोजनौ kṛtabhojanau
कृतभोजनाः kṛtabhojanāḥ
Vocative कृतभोजन kṛtabhojana
कृतभोजनौ kṛtabhojanau
कृतभोजनाः kṛtabhojanāḥ
Accusative कृतभोजनम् kṛtabhojanam
कृतभोजनौ kṛtabhojanau
कृतभोजनान् kṛtabhojanān
Instrumental कृतभोजनेन kṛtabhojanena
कृतभोजनाभ्याम् kṛtabhojanābhyām
कृतभोजनैः kṛtabhojanaiḥ
Dative कृतभोजनाय kṛtabhojanāya
कृतभोजनाभ्याम् kṛtabhojanābhyām
कृतभोजनेभ्यः kṛtabhojanebhyaḥ
Ablative कृतभोजनात् kṛtabhojanāt
कृतभोजनाभ्याम् kṛtabhojanābhyām
कृतभोजनेभ्यः kṛtabhojanebhyaḥ
Genitive कृतभोजनस्य kṛtabhojanasya
कृतभोजनयोः kṛtabhojanayoḥ
कृतभोजनानाम् kṛtabhojanānām
Locative कृतभोजने kṛtabhojane
कृतभोजनयोः kṛtabhojanayoḥ
कृतभोजनेषु kṛtabhojaneṣu