Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतभोजन kṛtabhojana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतभोजनः kṛtabhojanaḥ
कृतभोजनौ kṛtabhojanau
कृतभोजनाः kṛtabhojanāḥ
Vocativo कृतभोजन kṛtabhojana
कृतभोजनौ kṛtabhojanau
कृतभोजनाः kṛtabhojanāḥ
Acusativo कृतभोजनम् kṛtabhojanam
कृतभोजनौ kṛtabhojanau
कृतभोजनान् kṛtabhojanān
Instrumental कृतभोजनेन kṛtabhojanena
कृतभोजनाभ्याम् kṛtabhojanābhyām
कृतभोजनैः kṛtabhojanaiḥ
Dativo कृतभोजनाय kṛtabhojanāya
कृतभोजनाभ्याम् kṛtabhojanābhyām
कृतभोजनेभ्यः kṛtabhojanebhyaḥ
Ablativo कृतभोजनात् kṛtabhojanāt
कृतभोजनाभ्याम् kṛtabhojanābhyām
कृतभोजनेभ्यः kṛtabhojanebhyaḥ
Genitivo कृतभोजनस्य kṛtabhojanasya
कृतभोजनयोः kṛtabhojanayoḥ
कृतभोजनानाम् kṛtabhojanānām
Locativo कृतभोजने kṛtabhojane
कृतभोजनयोः kṛtabhojanayoḥ
कृतभोजनेषु kṛtabhojaneṣu