| Singular | Dual | Plural |
Nominative |
कृतभोजना
kṛtabhojanā
|
कृतभोजने
kṛtabhojane
|
कृतभोजनाः
kṛtabhojanāḥ
|
Vocative |
कृतभोजने
kṛtabhojane
|
कृतभोजने
kṛtabhojane
|
कृतभोजनाः
kṛtabhojanāḥ
|
Accusative |
कृतभोजनाम्
kṛtabhojanām
|
कृतभोजने
kṛtabhojane
|
कृतभोजनाः
kṛtabhojanāḥ
|
Instrumental |
कृतभोजनया
kṛtabhojanayā
|
कृतभोजनाभ्याम्
kṛtabhojanābhyām
|
कृतभोजनाभिः
kṛtabhojanābhiḥ
|
Dative |
कृतभोजनायै
kṛtabhojanāyai
|
कृतभोजनाभ्याम्
kṛtabhojanābhyām
|
कृतभोजनाभ्यः
kṛtabhojanābhyaḥ
|
Ablative |
कृतभोजनायाः
kṛtabhojanāyāḥ
|
कृतभोजनाभ्याम्
kṛtabhojanābhyām
|
कृतभोजनाभ्यः
kṛtabhojanābhyaḥ
|
Genitive |
कृतभोजनायाः
kṛtabhojanāyāḥ
|
कृतभोजनयोः
kṛtabhojanayoḥ
|
कृतभोजनानाम्
kṛtabhojanānām
|
Locative |
कृतभोजनायाम्
kṛtabhojanāyām
|
कृतभोजनयोः
kṛtabhojanayoḥ
|
कृतभोजनासु
kṛtabhojanāsu
|