Sanskrit tools

Sanskrit declension


Declension of कृतभोजना kṛtabhojanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतभोजना kṛtabhojanā
कृतभोजने kṛtabhojane
कृतभोजनाः kṛtabhojanāḥ
Vocative कृतभोजने kṛtabhojane
कृतभोजने kṛtabhojane
कृतभोजनाः kṛtabhojanāḥ
Accusative कृतभोजनाम् kṛtabhojanām
कृतभोजने kṛtabhojane
कृतभोजनाः kṛtabhojanāḥ
Instrumental कृतभोजनया kṛtabhojanayā
कृतभोजनाभ्याम् kṛtabhojanābhyām
कृतभोजनाभिः kṛtabhojanābhiḥ
Dative कृतभोजनायै kṛtabhojanāyai
कृतभोजनाभ्याम् kṛtabhojanābhyām
कृतभोजनाभ्यः kṛtabhojanābhyaḥ
Ablative कृतभोजनायाः kṛtabhojanāyāḥ
कृतभोजनाभ्याम् kṛtabhojanābhyām
कृतभोजनाभ्यः kṛtabhojanābhyaḥ
Genitive कृतभोजनायाः kṛtabhojanāyāḥ
कृतभोजनयोः kṛtabhojanayoḥ
कृतभोजनानाम् kṛtabhojanānām
Locative कृतभोजनायाम् kṛtabhojanāyām
कृतभोजनयोः kṛtabhojanayoḥ
कृतभोजनासु kṛtabhojanāsu