Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतभोजना kṛtabhojanā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतभोजना kṛtabhojanā
कृतभोजने kṛtabhojane
कृतभोजनाः kṛtabhojanāḥ
Vocativo कृतभोजने kṛtabhojane
कृतभोजने kṛtabhojane
कृतभोजनाः kṛtabhojanāḥ
Acusativo कृतभोजनाम् kṛtabhojanām
कृतभोजने kṛtabhojane
कृतभोजनाः kṛtabhojanāḥ
Instrumental कृतभोजनया kṛtabhojanayā
कृतभोजनाभ्याम् kṛtabhojanābhyām
कृतभोजनाभिः kṛtabhojanābhiḥ
Dativo कृतभोजनायै kṛtabhojanāyai
कृतभोजनाभ्याम् kṛtabhojanābhyām
कृतभोजनाभ्यः kṛtabhojanābhyaḥ
Ablativo कृतभोजनायाः kṛtabhojanāyāḥ
कृतभोजनाभ्याम् kṛtabhojanābhyām
कृतभोजनाभ्यः kṛtabhojanābhyaḥ
Genitivo कृतभोजनायाः kṛtabhojanāyāḥ
कृतभोजनयोः kṛtabhojanayoḥ
कृतभोजनानाम् kṛtabhojanānām
Locativo कृतभोजनायाम् kṛtabhojanāyām
कृतभोजनयोः kṛtabhojanayoḥ
कृतभोजनासु kṛtabhojanāsu