Sanskrit tools

Sanskrit declension


Declension of कृतमङ्गला kṛtamaṅgalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमङ्गला kṛtamaṅgalā
कृतमङ्गले kṛtamaṅgale
कृतमङ्गलाः kṛtamaṅgalāḥ
Vocative कृतमङ्गले kṛtamaṅgale
कृतमङ्गले kṛtamaṅgale
कृतमङ्गलाः kṛtamaṅgalāḥ
Accusative कृतमङ्गलाम् kṛtamaṅgalām
कृतमङ्गले kṛtamaṅgale
कृतमङ्गलाः kṛtamaṅgalāḥ
Instrumental कृतमङ्गलया kṛtamaṅgalayā
कृतमङ्गलाभ्याम् kṛtamaṅgalābhyām
कृतमङ्गलाभिः kṛtamaṅgalābhiḥ
Dative कृतमङ्गलायै kṛtamaṅgalāyai
कृतमङ्गलाभ्याम् kṛtamaṅgalābhyām
कृतमङ्गलाभ्यः kṛtamaṅgalābhyaḥ
Ablative कृतमङ्गलायाः kṛtamaṅgalāyāḥ
कृतमङ्गलाभ्याम् kṛtamaṅgalābhyām
कृतमङ्गलाभ्यः kṛtamaṅgalābhyaḥ
Genitive कृतमङ्गलायाः kṛtamaṅgalāyāḥ
कृतमङ्गलयोः kṛtamaṅgalayoḥ
कृतमङ्गलानाम् kṛtamaṅgalānām
Locative कृतमङ्गलायाम् kṛtamaṅgalāyām
कृतमङ्गलयोः kṛtamaṅgalayoḥ
कृतमङ्गलासु kṛtamaṅgalāsu