| Singular | Dual | Plural |
Nominativo |
कृतमङ्गला
kṛtamaṅgalā
|
कृतमङ्गले
kṛtamaṅgale
|
कृतमङ्गलाः
kṛtamaṅgalāḥ
|
Vocativo |
कृतमङ्गले
kṛtamaṅgale
|
कृतमङ्गले
kṛtamaṅgale
|
कृतमङ्गलाः
kṛtamaṅgalāḥ
|
Acusativo |
कृतमङ्गलाम्
kṛtamaṅgalām
|
कृतमङ्गले
kṛtamaṅgale
|
कृतमङ्गलाः
kṛtamaṅgalāḥ
|
Instrumental |
कृतमङ्गलया
kṛtamaṅgalayā
|
कृतमङ्गलाभ्याम्
kṛtamaṅgalābhyām
|
कृतमङ्गलाभिः
kṛtamaṅgalābhiḥ
|
Dativo |
कृतमङ्गलायै
kṛtamaṅgalāyai
|
कृतमङ्गलाभ्याम्
kṛtamaṅgalābhyām
|
कृतमङ्गलाभ्यः
kṛtamaṅgalābhyaḥ
|
Ablativo |
कृतमङ्गलायाः
kṛtamaṅgalāyāḥ
|
कृतमङ्गलाभ्याम्
kṛtamaṅgalābhyām
|
कृतमङ्गलाभ्यः
kṛtamaṅgalābhyaḥ
|
Genitivo |
कृतमङ्गलायाः
kṛtamaṅgalāyāḥ
|
कृतमङ्गलयोः
kṛtamaṅgalayoḥ
|
कृतमङ्गलानाम्
kṛtamaṅgalānām
|
Locativo |
कृतमङ्गलायाम्
kṛtamaṅgalāyām
|
कृतमङ्गलयोः
kṛtamaṅgalayoḥ
|
कृतमङ्गलासु
kṛtamaṅgalāsu
|