Singular | Dual | Plural | |
Nominative |
कृतमतिः
kṛtamatiḥ |
कृतमती
kṛtamatī |
कृतमतयः
kṛtamatayaḥ |
Vocative |
कृतमते
kṛtamate |
कृतमती
kṛtamatī |
कृतमतयः
kṛtamatayaḥ |
Accusative |
कृतमतिम्
kṛtamatim |
कृतमती
kṛtamatī |
कृतमतीन्
kṛtamatīn |
Instrumental |
कृतमतिना
kṛtamatinā |
कृतमतिभ्याम्
kṛtamatibhyām |
कृतमतिभिः
kṛtamatibhiḥ |
Dative |
कृतमतये
kṛtamataye |
कृतमतिभ्याम्
kṛtamatibhyām |
कृतमतिभ्यः
kṛtamatibhyaḥ |
Ablative |
कृतमतेः
kṛtamateḥ |
कृतमतिभ्याम्
kṛtamatibhyām |
कृतमतिभ्यः
kṛtamatibhyaḥ |
Genitive |
कृतमतेः
kṛtamateḥ |
कृतमत्योः
kṛtamatyoḥ |
कृतमतीनाम्
kṛtamatīnām |
Locative |
कृतमतौ
kṛtamatau |
कृतमत्योः
kṛtamatyoḥ |
कृतमतिषु
kṛtamatiṣu |