Singular | Dual | Plural | |
Nominativo |
कृतमतिः
kṛtamatiḥ |
कृतमती
kṛtamatī |
कृतमतयः
kṛtamatayaḥ |
Vocativo |
कृतमते
kṛtamate |
कृतमती
kṛtamatī |
कृतमतयः
kṛtamatayaḥ |
Acusativo |
कृतमतिम्
kṛtamatim |
कृतमती
kṛtamatī |
कृतमतीन्
kṛtamatīn |
Instrumental |
कृतमतिना
kṛtamatinā |
कृतमतिभ्याम्
kṛtamatibhyām |
कृतमतिभिः
kṛtamatibhiḥ |
Dativo |
कृतमतये
kṛtamataye |
कृतमतिभ्याम्
kṛtamatibhyām |
कृतमतिभ्यः
kṛtamatibhyaḥ |
Ablativo |
कृतमतेः
kṛtamateḥ |
कृतमतिभ्याम्
kṛtamatibhyām |
कृतमतिभ्यः
kṛtamatibhyaḥ |
Genitivo |
कृतमतेः
kṛtamateḥ |
कृतमत्योः
kṛtamatyoḥ |
कृतमतीनाम्
kṛtamatīnām |
Locativo |
कृतमतौ
kṛtamatau |
कृतमत्योः
kṛtamatyoḥ |
कृतमतिषु
kṛtamatiṣu |