Singular | Dual | Plural | |
Nominative |
कृतमति
kṛtamati |
कृतमतिनी
kṛtamatinī |
कृतमतीनि
kṛtamatīni |
Vocative |
कृतमते
kṛtamate कृतमति kṛtamati |
कृतमतिनी
kṛtamatinī |
कृतमतीनि
kṛtamatīni |
Accusative |
कृतमति
kṛtamati |
कृतमतिनी
kṛtamatinī |
कृतमतीनि
kṛtamatīni |
Instrumental |
कृतमतिना
kṛtamatinā |
कृतमतिभ्याम्
kṛtamatibhyām |
कृतमतिभिः
kṛtamatibhiḥ |
Dative |
कृतमतिने
kṛtamatine |
कृतमतिभ्याम्
kṛtamatibhyām |
कृतमतिभ्यः
kṛtamatibhyaḥ |
Ablative |
कृतमतिनः
kṛtamatinaḥ |
कृतमतिभ्याम्
kṛtamatibhyām |
कृतमतिभ्यः
kṛtamatibhyaḥ |
Genitive |
कृतमतिनः
kṛtamatinaḥ |
कृतमतिनोः
kṛtamatinoḥ |
कृतमतीनाम्
kṛtamatīnām |
Locative |
कृतमतिनि
kṛtamatini |
कृतमतिनोः
kṛtamatinoḥ |
कृतमतिषु
kṛtamatiṣu |