Sanskrit tools

Sanskrit declension


Declension of कृतमति kṛtamati, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमति kṛtamati
कृतमतिनी kṛtamatinī
कृतमतीनि kṛtamatīni
Vocative कृतमते kṛtamate
कृतमति kṛtamati
कृतमतिनी kṛtamatinī
कृतमतीनि kṛtamatīni
Accusative कृतमति kṛtamati
कृतमतिनी kṛtamatinī
कृतमतीनि kṛtamatīni
Instrumental कृतमतिना kṛtamatinā
कृतमतिभ्याम् kṛtamatibhyām
कृतमतिभिः kṛtamatibhiḥ
Dative कृतमतिने kṛtamatine
कृतमतिभ्याम् kṛtamatibhyām
कृतमतिभ्यः kṛtamatibhyaḥ
Ablative कृतमतिनः kṛtamatinaḥ
कृतमतिभ्याम् kṛtamatibhyām
कृतमतिभ्यः kṛtamatibhyaḥ
Genitive कृतमतिनः kṛtamatinaḥ
कृतमतिनोः kṛtamatinoḥ
कृतमतीनाम् kṛtamatīnām
Locative कृतमतिनि kṛtamatini
कृतमतिनोः kṛtamatinoḥ
कृतमतिषु kṛtamatiṣu