Singular | Dual | Plural | |
Nominativo |
कृतमति
kṛtamati |
कृतमतिनी
kṛtamatinī |
कृतमतीनि
kṛtamatīni |
Vocativo |
कृतमते
kṛtamate कृतमति kṛtamati |
कृतमतिनी
kṛtamatinī |
कृतमतीनि
kṛtamatīni |
Acusativo |
कृतमति
kṛtamati |
कृतमतिनी
kṛtamatinī |
कृतमतीनि
kṛtamatīni |
Instrumental |
कृतमतिना
kṛtamatinā |
कृतमतिभ्याम्
kṛtamatibhyām |
कृतमतिभिः
kṛtamatibhiḥ |
Dativo |
कृतमतिने
kṛtamatine |
कृतमतिभ्याम्
kṛtamatibhyām |
कृतमतिभ्यः
kṛtamatibhyaḥ |
Ablativo |
कृतमतिनः
kṛtamatinaḥ |
कृतमतिभ्याम्
kṛtamatibhyām |
कृतमतिभ्यः
kṛtamatibhyaḥ |
Genitivo |
कृतमतिनः
kṛtamatinaḥ |
कृतमतिनोः
kṛtamatinoḥ |
कृतमतीनाम्
kṛtamatīnām |
Locativo |
कृतमतिनि
kṛtamatini |
कृतमतिनोः
kṛtamatinoḥ |
कृतमतिषु
kṛtamatiṣu |