| Singular | Dual | Plural |
Nominative |
कृतमनोरथा
kṛtamanorathā
|
कृतमनोरथे
kṛtamanorathe
|
कृतमनोरथाः
kṛtamanorathāḥ
|
Vocative |
कृतमनोरथे
kṛtamanorathe
|
कृतमनोरथे
kṛtamanorathe
|
कृतमनोरथाः
kṛtamanorathāḥ
|
Accusative |
कृतमनोरथाम्
kṛtamanorathām
|
कृतमनोरथे
kṛtamanorathe
|
कृतमनोरथाः
kṛtamanorathāḥ
|
Instrumental |
कृतमनोरथया
kṛtamanorathayā
|
कृतमनोरथाभ्याम्
kṛtamanorathābhyām
|
कृतमनोरथाभिः
kṛtamanorathābhiḥ
|
Dative |
कृतमनोरथायै
kṛtamanorathāyai
|
कृतमनोरथाभ्याम्
kṛtamanorathābhyām
|
कृतमनोरथाभ्यः
kṛtamanorathābhyaḥ
|
Ablative |
कृतमनोरथायाः
kṛtamanorathāyāḥ
|
कृतमनोरथाभ्याम्
kṛtamanorathābhyām
|
कृतमनोरथाभ्यः
kṛtamanorathābhyaḥ
|
Genitive |
कृतमनोरथायाः
kṛtamanorathāyāḥ
|
कृतमनोरथयोः
kṛtamanorathayoḥ
|
कृतमनोरथानाम्
kṛtamanorathānām
|
Locative |
कृतमनोरथायाम्
kṛtamanorathāyām
|
कृतमनोरथयोः
kṛtamanorathayoḥ
|
कृतमनोरथासु
kṛtamanorathāsu
|