Sanskrit tools

Sanskrit declension


Declension of कृतमनोरथा kṛtamanorathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमनोरथा kṛtamanorathā
कृतमनोरथे kṛtamanorathe
कृतमनोरथाः kṛtamanorathāḥ
Vocative कृतमनोरथे kṛtamanorathe
कृतमनोरथे kṛtamanorathe
कृतमनोरथाः kṛtamanorathāḥ
Accusative कृतमनोरथाम् kṛtamanorathām
कृतमनोरथे kṛtamanorathe
कृतमनोरथाः kṛtamanorathāḥ
Instrumental कृतमनोरथया kṛtamanorathayā
कृतमनोरथाभ्याम् kṛtamanorathābhyām
कृतमनोरथाभिः kṛtamanorathābhiḥ
Dative कृतमनोरथायै kṛtamanorathāyai
कृतमनोरथाभ्याम् kṛtamanorathābhyām
कृतमनोरथाभ्यः kṛtamanorathābhyaḥ
Ablative कृतमनोरथायाः kṛtamanorathāyāḥ
कृतमनोरथाभ्याम् kṛtamanorathābhyām
कृतमनोरथाभ्यः kṛtamanorathābhyaḥ
Genitive कृतमनोरथायाः kṛtamanorathāyāḥ
कृतमनोरथयोः kṛtamanorathayoḥ
कृतमनोरथानाम् kṛtamanorathānām
Locative कृतमनोरथायाम् kṛtamanorathāyām
कृतमनोरथयोः kṛtamanorathayoḥ
कृतमनोरथासु kṛtamanorathāsu