| Singular | Dual | Plural |
Nominativo |
कृतमनोरथा
kṛtamanorathā
|
कृतमनोरथे
kṛtamanorathe
|
कृतमनोरथाः
kṛtamanorathāḥ
|
Vocativo |
कृतमनोरथे
kṛtamanorathe
|
कृतमनोरथे
kṛtamanorathe
|
कृतमनोरथाः
kṛtamanorathāḥ
|
Acusativo |
कृतमनोरथाम्
kṛtamanorathām
|
कृतमनोरथे
kṛtamanorathe
|
कृतमनोरथाः
kṛtamanorathāḥ
|
Instrumental |
कृतमनोरथया
kṛtamanorathayā
|
कृतमनोरथाभ्याम्
kṛtamanorathābhyām
|
कृतमनोरथाभिः
kṛtamanorathābhiḥ
|
Dativo |
कृतमनोरथायै
kṛtamanorathāyai
|
कृतमनोरथाभ्याम्
kṛtamanorathābhyām
|
कृतमनोरथाभ्यः
kṛtamanorathābhyaḥ
|
Ablativo |
कृतमनोरथायाः
kṛtamanorathāyāḥ
|
कृतमनोरथाभ्याम्
kṛtamanorathābhyām
|
कृतमनोरथाभ्यः
kṛtamanorathābhyaḥ
|
Genitivo |
कृतमनोरथायाः
kṛtamanorathāyāḥ
|
कृतमनोरथयोः
kṛtamanorathayoḥ
|
कृतमनोरथानाम्
kṛtamanorathānām
|
Locativo |
कृतमनोरथायाम्
kṛtamanorathāyām
|
कृतमनोरथयोः
kṛtamanorathayoḥ
|
कृतमनोरथासु
kṛtamanorathāsu
|