Sanskrit tools

Sanskrit declension


Declension of कृतमन्दार kṛtamandāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमन्दारः kṛtamandāraḥ
कृतमन्दारौ kṛtamandārau
कृतमन्दाराः kṛtamandārāḥ
Vocative कृतमन्दार kṛtamandāra
कृतमन्दारौ kṛtamandārau
कृतमन्दाराः kṛtamandārāḥ
Accusative कृतमन्दारम् kṛtamandāram
कृतमन्दारौ kṛtamandārau
कृतमन्दारान् kṛtamandārān
Instrumental कृतमन्दारेण kṛtamandāreṇa
कृतमन्दाराभ्याम् kṛtamandārābhyām
कृतमन्दारैः kṛtamandāraiḥ
Dative कृतमन्दाराय kṛtamandārāya
कृतमन्दाराभ्याम् kṛtamandārābhyām
कृतमन्दारेभ्यः kṛtamandārebhyaḥ
Ablative कृतमन्दारात् kṛtamandārāt
कृतमन्दाराभ्याम् kṛtamandārābhyām
कृतमन्दारेभ्यः kṛtamandārebhyaḥ
Genitive कृतमन्दारस्य kṛtamandārasya
कृतमन्दारयोः kṛtamandārayoḥ
कृतमन्दाराणाम् kṛtamandārāṇām
Locative कृतमन्दारे kṛtamandāre
कृतमन्दारयोः kṛtamandārayoḥ
कृतमन्दारेषु kṛtamandāreṣu