| Singular | Dual | Plural |
Nominative |
कृतमन्दारः
kṛtamandāraḥ
|
कृतमन्दारौ
kṛtamandārau
|
कृतमन्दाराः
kṛtamandārāḥ
|
Vocative |
कृतमन्दार
kṛtamandāra
|
कृतमन्दारौ
kṛtamandārau
|
कृतमन्दाराः
kṛtamandārāḥ
|
Accusative |
कृतमन्दारम्
kṛtamandāram
|
कृतमन्दारौ
kṛtamandārau
|
कृतमन्दारान्
kṛtamandārān
|
Instrumental |
कृतमन्दारेण
kṛtamandāreṇa
|
कृतमन्दाराभ्याम्
kṛtamandārābhyām
|
कृतमन्दारैः
kṛtamandāraiḥ
|
Dative |
कृतमन्दाराय
kṛtamandārāya
|
कृतमन्दाराभ्याम्
kṛtamandārābhyām
|
कृतमन्दारेभ्यः
kṛtamandārebhyaḥ
|
Ablative |
कृतमन्दारात्
kṛtamandārāt
|
कृतमन्दाराभ्याम्
kṛtamandārābhyām
|
कृतमन्दारेभ्यः
kṛtamandārebhyaḥ
|
Genitive |
कृतमन्दारस्य
kṛtamandārasya
|
कृतमन्दारयोः
kṛtamandārayoḥ
|
कृतमन्दाराणाम्
kṛtamandārāṇām
|
Locative |
कृतमन्दारे
kṛtamandāre
|
कृतमन्दारयोः
kṛtamandārayoḥ
|
कृतमन्दारेषु
kṛtamandāreṣu
|