Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतमन्दार kṛtamandāra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतमन्दारः kṛtamandāraḥ
कृतमन्दारौ kṛtamandārau
कृतमन्दाराः kṛtamandārāḥ
Vocativo कृतमन्दार kṛtamandāra
कृतमन्दारौ kṛtamandārau
कृतमन्दाराः kṛtamandārāḥ
Acusativo कृतमन्दारम् kṛtamandāram
कृतमन्दारौ kṛtamandārau
कृतमन्दारान् kṛtamandārān
Instrumental कृतमन्दारेण kṛtamandāreṇa
कृतमन्दाराभ्याम् kṛtamandārābhyām
कृतमन्दारैः kṛtamandāraiḥ
Dativo कृतमन्दाराय kṛtamandārāya
कृतमन्दाराभ्याम् kṛtamandārābhyām
कृतमन्दारेभ्यः kṛtamandārebhyaḥ
Ablativo कृतमन्दारात् kṛtamandārāt
कृतमन्दाराभ्याम् kṛtamandārābhyām
कृतमन्दारेभ्यः kṛtamandārebhyaḥ
Genitivo कृतमन्दारस्य kṛtamandārasya
कृतमन्दारयोः kṛtamandārayoḥ
कृतमन्दाराणाम् kṛtamandārāṇām
Locativo कृतमन्दारे kṛtamandāre
कृतमन्दारयोः kṛtamandārayoḥ
कृतमन्दारेषु kṛtamandāreṣu