Sanskrit tools

Sanskrit declension


Declension of कृतमाला kṛtamālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमाला kṛtamālā
कृतमाले kṛtamāle
कृतमालाः kṛtamālāḥ
Vocative कृतमाले kṛtamāle
कृतमाले kṛtamāle
कृतमालाः kṛtamālāḥ
Accusative कृतमालाम् kṛtamālām
कृतमाले kṛtamāle
कृतमालाः kṛtamālāḥ
Instrumental कृतमालया kṛtamālayā
कृतमालाभ्याम् kṛtamālābhyām
कृतमालाभिः kṛtamālābhiḥ
Dative कृतमालायै kṛtamālāyai
कृतमालाभ्याम् kṛtamālābhyām
कृतमालाभ्यः kṛtamālābhyaḥ
Ablative कृतमालायाः kṛtamālāyāḥ
कृतमालाभ्याम् kṛtamālābhyām
कृतमालाभ्यः kṛtamālābhyaḥ
Genitive कृतमालायाः kṛtamālāyāḥ
कृतमालयोः kṛtamālayoḥ
कृतमालानाम् kṛtamālānām
Locative कृतमालायाम् kṛtamālāyām
कृतमालयोः kṛtamālayoḥ
कृतमालासु kṛtamālāsu