Singular | Dual | Plural | |
Nominative |
कृतमाला
kṛtamālā |
कृतमाले
kṛtamāle |
कृतमालाः
kṛtamālāḥ |
Vocative |
कृतमाले
kṛtamāle |
कृतमाले
kṛtamāle |
कृतमालाः
kṛtamālāḥ |
Accusative |
कृतमालाम्
kṛtamālām |
कृतमाले
kṛtamāle |
कृतमालाः
kṛtamālāḥ |
Instrumental |
कृतमालया
kṛtamālayā |
कृतमालाभ्याम्
kṛtamālābhyām |
कृतमालाभिः
kṛtamālābhiḥ |
Dative |
कृतमालायै
kṛtamālāyai |
कृतमालाभ्याम्
kṛtamālābhyām |
कृतमालाभ्यः
kṛtamālābhyaḥ |
Ablative |
कृतमालायाः
kṛtamālāyāḥ |
कृतमालाभ्याम्
kṛtamālābhyām |
कृतमालाभ्यः
kṛtamālābhyaḥ |
Genitive |
कृतमालायाः
kṛtamālāyāḥ |
कृतमालयोः
kṛtamālayoḥ |
कृतमालानाम्
kṛtamālānām |
Locative |
कृतमालायाम्
kṛtamālāyām |
कृतमालयोः
kṛtamālayoḥ |
कृतमालासु
kṛtamālāsu |