Singular | Dual | Plural | |
Nominativo |
कृतमाला
kṛtamālā |
कृतमाले
kṛtamāle |
कृतमालाः
kṛtamālāḥ |
Vocativo |
कृतमाले
kṛtamāle |
कृतमाले
kṛtamāle |
कृतमालाः
kṛtamālāḥ |
Acusativo |
कृतमालाम्
kṛtamālām |
कृतमाले
kṛtamāle |
कृतमालाः
kṛtamālāḥ |
Instrumental |
कृतमालया
kṛtamālayā |
कृतमालाभ्याम्
kṛtamālābhyām |
कृतमालाभिः
kṛtamālābhiḥ |
Dativo |
कृतमालायै
kṛtamālāyai |
कृतमालाभ्याम्
kṛtamālābhyām |
कृतमालाभ्यः
kṛtamālābhyaḥ |
Ablativo |
कृतमालायाः
kṛtamālāyāḥ |
कृतमालाभ्याम्
kṛtamālābhyām |
कृतमालाभ्यः
kṛtamālābhyaḥ |
Genitivo |
कृतमालायाः
kṛtamālāyāḥ |
कृतमालयोः
kṛtamālayoḥ |
कृतमालानाम्
kṛtamālānām |
Locativo |
कृतमालायाम्
kṛtamālāyām |
कृतमालयोः
kṛtamālayoḥ |
कृतमालासु
kṛtamālāsu |