Sanskrit tools

Sanskrit declension


Declension of कृतमालक kṛtamālaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमालकः kṛtamālakaḥ
कृतमालकौ kṛtamālakau
कृतमालकाः kṛtamālakāḥ
Vocative कृतमालक kṛtamālaka
कृतमालकौ kṛtamālakau
कृतमालकाः kṛtamālakāḥ
Accusative कृतमालकम् kṛtamālakam
कृतमालकौ kṛtamālakau
कृतमालकान् kṛtamālakān
Instrumental कृतमालकेन kṛtamālakena
कृतमालकाभ्याम् kṛtamālakābhyām
कृतमालकैः kṛtamālakaiḥ
Dative कृतमालकाय kṛtamālakāya
कृतमालकाभ्याम् kṛtamālakābhyām
कृतमालकेभ्यः kṛtamālakebhyaḥ
Ablative कृतमालकात् kṛtamālakāt
कृतमालकाभ्याम् kṛtamālakābhyām
कृतमालकेभ्यः kṛtamālakebhyaḥ
Genitive कृतमालकस्य kṛtamālakasya
कृतमालकयोः kṛtamālakayoḥ
कृतमालकानाम् kṛtamālakānām
Locative कृतमालके kṛtamālake
कृतमालकयोः kṛtamālakayoḥ
कृतमालकेषु kṛtamālakeṣu