| Singular | Dual | Plural |
Nominative |
कृतमालकः
kṛtamālakaḥ
|
कृतमालकौ
kṛtamālakau
|
कृतमालकाः
kṛtamālakāḥ
|
Vocative |
कृतमालक
kṛtamālaka
|
कृतमालकौ
kṛtamālakau
|
कृतमालकाः
kṛtamālakāḥ
|
Accusative |
कृतमालकम्
kṛtamālakam
|
कृतमालकौ
kṛtamālakau
|
कृतमालकान्
kṛtamālakān
|
Instrumental |
कृतमालकेन
kṛtamālakena
|
कृतमालकाभ्याम्
kṛtamālakābhyām
|
कृतमालकैः
kṛtamālakaiḥ
|
Dative |
कृतमालकाय
kṛtamālakāya
|
कृतमालकाभ्याम्
kṛtamālakābhyām
|
कृतमालकेभ्यः
kṛtamālakebhyaḥ
|
Ablative |
कृतमालकात्
kṛtamālakāt
|
कृतमालकाभ्याम्
kṛtamālakābhyām
|
कृतमालकेभ्यः
kṛtamālakebhyaḥ
|
Genitive |
कृतमालकस्य
kṛtamālakasya
|
कृतमालकयोः
kṛtamālakayoḥ
|
कृतमालकानाम्
kṛtamālakānām
|
Locative |
कृतमालके
kṛtamālake
|
कृतमालकयोः
kṛtamālakayoḥ
|
कृतमालकेषु
kṛtamālakeṣu
|