Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतमालक kṛtamālaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतमालकः kṛtamālakaḥ
कृतमालकौ kṛtamālakau
कृतमालकाः kṛtamālakāḥ
Vocativo कृतमालक kṛtamālaka
कृतमालकौ kṛtamālakau
कृतमालकाः kṛtamālakāḥ
Acusativo कृतमालकम् kṛtamālakam
कृतमालकौ kṛtamālakau
कृतमालकान् kṛtamālakān
Instrumental कृतमालकेन kṛtamālakena
कृतमालकाभ्याम् kṛtamālakābhyām
कृतमालकैः kṛtamālakaiḥ
Dativo कृतमालकाय kṛtamālakāya
कृतमालकाभ्याम् kṛtamālakābhyām
कृतमालकेभ्यः kṛtamālakebhyaḥ
Ablativo कृतमालकात् kṛtamālakāt
कृतमालकाभ्याम् kṛtamālakābhyām
कृतमालकेभ्यः kṛtamālakebhyaḥ
Genitivo कृतमालकस्य kṛtamālakasya
कृतमालकयोः kṛtamālakayoḥ
कृतमालकानाम् kṛtamālakānām
Locativo कृतमालके kṛtamālake
कृतमालकयोः kṛtamālakayoḥ
कृतमालकेषु kṛtamālakeṣu