Sanskrit tools

Sanskrit declension


Declension of कृतमुख kṛtamukha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमुखः kṛtamukhaḥ
कृतमुखौ kṛtamukhau
कृतमुखाः kṛtamukhāḥ
Vocative कृतमुख kṛtamukha
कृतमुखौ kṛtamukhau
कृतमुखाः kṛtamukhāḥ
Accusative कृतमुखम् kṛtamukham
कृतमुखौ kṛtamukhau
कृतमुखान् kṛtamukhān
Instrumental कृतमुखेन kṛtamukhena
कृतमुखाभ्याम् kṛtamukhābhyām
कृतमुखैः kṛtamukhaiḥ
Dative कृतमुखाय kṛtamukhāya
कृतमुखाभ्याम् kṛtamukhābhyām
कृतमुखेभ्यः kṛtamukhebhyaḥ
Ablative कृतमुखात् kṛtamukhāt
कृतमुखाभ्याम् kṛtamukhābhyām
कृतमुखेभ्यः kṛtamukhebhyaḥ
Genitive कृतमुखस्य kṛtamukhasya
कृतमुखयोः kṛtamukhayoḥ
कृतमुखानाम् kṛtamukhānām
Locative कृतमुखे kṛtamukhe
कृतमुखयोः kṛtamukhayoḥ
कृतमुखेषु kṛtamukheṣu