| Singular | Dual | Plural |
Nominativo |
कृतमुखः
kṛtamukhaḥ
|
कृतमुखौ
kṛtamukhau
|
कृतमुखाः
kṛtamukhāḥ
|
Vocativo |
कृतमुख
kṛtamukha
|
कृतमुखौ
kṛtamukhau
|
कृतमुखाः
kṛtamukhāḥ
|
Acusativo |
कृतमुखम्
kṛtamukham
|
कृतमुखौ
kṛtamukhau
|
कृतमुखान्
kṛtamukhān
|
Instrumental |
कृतमुखेन
kṛtamukhena
|
कृतमुखाभ्याम्
kṛtamukhābhyām
|
कृतमुखैः
kṛtamukhaiḥ
|
Dativo |
कृतमुखाय
kṛtamukhāya
|
कृतमुखाभ्याम्
kṛtamukhābhyām
|
कृतमुखेभ्यः
kṛtamukhebhyaḥ
|
Ablativo |
कृतमुखात्
kṛtamukhāt
|
कृतमुखाभ्याम्
kṛtamukhābhyām
|
कृतमुखेभ्यः
kṛtamukhebhyaḥ
|
Genitivo |
कृतमुखस्य
kṛtamukhasya
|
कृतमुखयोः
kṛtamukhayoḥ
|
कृतमुखानाम्
kṛtamukhānām
|
Locativo |
कृतमुखे
kṛtamukhe
|
कृतमुखयोः
kṛtamukhayoḥ
|
कृतमुखेषु
kṛtamukheṣu
|