| Singular | Dual | Plural |
Nominative |
कृतमुखम्
kṛtamukham
|
कृतमुखे
kṛtamukhe
|
कृतमुखानि
kṛtamukhāni
|
Vocative |
कृतमुख
kṛtamukha
|
कृतमुखे
kṛtamukhe
|
कृतमुखानि
kṛtamukhāni
|
Accusative |
कृतमुखम्
kṛtamukham
|
कृतमुखे
kṛtamukhe
|
कृतमुखानि
kṛtamukhāni
|
Instrumental |
कृतमुखेन
kṛtamukhena
|
कृतमुखाभ्याम्
kṛtamukhābhyām
|
कृतमुखैः
kṛtamukhaiḥ
|
Dative |
कृतमुखाय
kṛtamukhāya
|
कृतमुखाभ्याम्
kṛtamukhābhyām
|
कृतमुखेभ्यः
kṛtamukhebhyaḥ
|
Ablative |
कृतमुखात्
kṛtamukhāt
|
कृतमुखाभ्याम्
kṛtamukhābhyām
|
कृतमुखेभ्यः
kṛtamukhebhyaḥ
|
Genitive |
कृतमुखस्य
kṛtamukhasya
|
कृतमुखयोः
kṛtamukhayoḥ
|
कृतमुखानाम्
kṛtamukhānām
|
Locative |
कृतमुखे
kṛtamukhe
|
कृतमुखयोः
kṛtamukhayoḥ
|
कृतमुखेषु
kṛtamukheṣu
|