Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतमुख kṛtamukha, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतमुखम् kṛtamukham
कृतमुखे kṛtamukhe
कृतमुखानि kṛtamukhāni
Vocativo कृतमुख kṛtamukha
कृतमुखे kṛtamukhe
कृतमुखानि kṛtamukhāni
Acusativo कृतमुखम् kṛtamukham
कृतमुखे kṛtamukhe
कृतमुखानि kṛtamukhāni
Instrumental कृतमुखेन kṛtamukhena
कृतमुखाभ्याम् kṛtamukhābhyām
कृतमुखैः kṛtamukhaiḥ
Dativo कृतमुखाय kṛtamukhāya
कृतमुखाभ्याम् kṛtamukhābhyām
कृतमुखेभ्यः kṛtamukhebhyaḥ
Ablativo कृतमुखात् kṛtamukhāt
कृतमुखाभ्याम् kṛtamukhābhyām
कृतमुखेभ्यः kṛtamukhebhyaḥ
Genitivo कृतमुखस्य kṛtamukhasya
कृतमुखयोः kṛtamukhayoḥ
कृतमुखानाम् kṛtamukhānām
Locativo कृतमुखे kṛtamukhe
कृतमुखयोः kṛtamukhayoḥ
कृतमुखेषु kṛtamukheṣu