Sanskrit tools

Sanskrit declension


Declension of कृतयजुस् kṛtayajus, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative कृतयजुः kṛtayajuḥ
कृतयजुषी kṛtayajuṣī
कृतयजूंषि kṛtayajūṁṣi
Vocative कृतयजुः kṛtayajuḥ
कृतयजुषी kṛtayajuṣī
कृतयजूंषि kṛtayajūṁṣi
Accusative कृतयजुः kṛtayajuḥ
कृतयजुषी kṛtayajuṣī
कृतयजूंषि kṛtayajūṁṣi
Instrumental कृतयजुषा kṛtayajuṣā
कृतयजुर्भ्याम् kṛtayajurbhyām
कृतयजुर्भिः kṛtayajurbhiḥ
Dative कृतयजुषे kṛtayajuṣe
कृतयजुर्भ्याम् kṛtayajurbhyām
कृतयजुर्भ्यः kṛtayajurbhyaḥ
Ablative कृतयजुषः kṛtayajuṣaḥ
कृतयजुर्भ्याम् kṛtayajurbhyām
कृतयजुर्भ्यः kṛtayajurbhyaḥ
Genitive कृतयजुषः kṛtayajuṣaḥ
कृतयजुषोः kṛtayajuṣoḥ
कृतयजुषाम् kṛtayajuṣām
Locative कृतयजुषि kṛtayajuṣi
कृतयजुषोः kṛtayajuṣoḥ
कृतयजुःषु kṛtayajuḥṣu
कृतयजुष्षु kṛtayajuṣṣu