Singular | Dual | Plural | |
Nominativo |
कृतयजुः
kṛtayajuḥ |
कृतयजुषी
kṛtayajuṣī |
कृतयजूंषि
kṛtayajūṁṣi |
Vocativo |
कृतयजुः
kṛtayajuḥ |
कृतयजुषी
kṛtayajuṣī |
कृतयजूंषि
kṛtayajūṁṣi |
Acusativo |
कृतयजुः
kṛtayajuḥ |
कृतयजुषी
kṛtayajuṣī |
कृतयजूंषि
kṛtayajūṁṣi |
Instrumental |
कृतयजुषा
kṛtayajuṣā |
कृतयजुर्भ्याम्
kṛtayajurbhyām |
कृतयजुर्भिः
kṛtayajurbhiḥ |
Dativo |
कृतयजुषे
kṛtayajuṣe |
कृतयजुर्भ्याम्
kṛtayajurbhyām |
कृतयजुर्भ्यः
kṛtayajurbhyaḥ |
Ablativo |
कृतयजुषः
kṛtayajuṣaḥ |
कृतयजुर्भ्याम्
kṛtayajurbhyām |
कृतयजुर्भ्यः
kṛtayajurbhyaḥ |
Genitivo |
कृतयजुषः
kṛtayajuṣaḥ |
कृतयजुषोः
kṛtayajuṣoḥ |
कृतयजुषाम्
kṛtayajuṣām |
Locativo |
कृतयजुषि
kṛtayajuṣi |
कृतयजुषोः
kṛtayajuṣoḥ |
कृतयजुःषु
kṛtayajuḥṣu कृतयजुष्षु kṛtayajuṣṣu |