Sanskrit tools

Sanskrit declension


Declension of कृतयज्ञ kṛtayajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतयज्ञः kṛtayajñaḥ
कृतयज्ञौ kṛtayajñau
कृतयज्ञाः kṛtayajñāḥ
Vocative कृतयज्ञ kṛtayajña
कृतयज्ञौ kṛtayajñau
कृतयज्ञाः kṛtayajñāḥ
Accusative कृतयज्ञम् kṛtayajñam
कृतयज्ञौ kṛtayajñau
कृतयज्ञान् kṛtayajñān
Instrumental कृतयज्ञेन kṛtayajñena
कृतयज्ञाभ्याम् kṛtayajñābhyām
कृतयज्ञैः kṛtayajñaiḥ
Dative कृतयज्ञाय kṛtayajñāya
कृतयज्ञाभ्याम् kṛtayajñābhyām
कृतयज्ञेभ्यः kṛtayajñebhyaḥ
Ablative कृतयज्ञात् kṛtayajñāt
कृतयज्ञाभ्याम् kṛtayajñābhyām
कृतयज्ञेभ्यः kṛtayajñebhyaḥ
Genitive कृतयज्ञस्य kṛtayajñasya
कृतयज्ञयोः kṛtayajñayoḥ
कृतयज्ञानाम् kṛtayajñānām
Locative कृतयज्ञे kṛtayajñe
कृतयज्ञयोः kṛtayajñayoḥ
कृतयज्ञेषु kṛtayajñeṣu