| Singular | Dual | Plural |
Nominative |
कृतयज्ञः
kṛtayajñaḥ
|
कृतयज्ञौ
kṛtayajñau
|
कृतयज्ञाः
kṛtayajñāḥ
|
Vocative |
कृतयज्ञ
kṛtayajña
|
कृतयज्ञौ
kṛtayajñau
|
कृतयज्ञाः
kṛtayajñāḥ
|
Accusative |
कृतयज्ञम्
kṛtayajñam
|
कृतयज्ञौ
kṛtayajñau
|
कृतयज्ञान्
kṛtayajñān
|
Instrumental |
कृतयज्ञेन
kṛtayajñena
|
कृतयज्ञाभ्याम्
kṛtayajñābhyām
|
कृतयज्ञैः
kṛtayajñaiḥ
|
Dative |
कृतयज्ञाय
kṛtayajñāya
|
कृतयज्ञाभ्याम्
kṛtayajñābhyām
|
कृतयज्ञेभ्यः
kṛtayajñebhyaḥ
|
Ablative |
कृतयज्ञात्
kṛtayajñāt
|
कृतयज्ञाभ्याम्
kṛtayajñābhyām
|
कृतयज्ञेभ्यः
kṛtayajñebhyaḥ
|
Genitive |
कृतयज्ञस्य
kṛtayajñasya
|
कृतयज्ञयोः
kṛtayajñayoḥ
|
कृतयज्ञानाम्
kṛtayajñānām
|
Locative |
कृतयज्ञे
kṛtayajñe
|
कृतयज्ञयोः
kṛtayajñayoḥ
|
कृतयज्ञेषु
kṛtayajñeṣu
|