Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतयज्ञ kṛtayajña, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतयज्ञः kṛtayajñaḥ
कृतयज्ञौ kṛtayajñau
कृतयज्ञाः kṛtayajñāḥ
Vocativo कृतयज्ञ kṛtayajña
कृतयज्ञौ kṛtayajñau
कृतयज्ञाः kṛtayajñāḥ
Acusativo कृतयज्ञम् kṛtayajñam
कृतयज्ञौ kṛtayajñau
कृतयज्ञान् kṛtayajñān
Instrumental कृतयज्ञेन kṛtayajñena
कृतयज्ञाभ्याम् kṛtayajñābhyām
कृतयज्ञैः kṛtayajñaiḥ
Dativo कृतयज्ञाय kṛtayajñāya
कृतयज्ञाभ्याम् kṛtayajñābhyām
कृतयज्ञेभ्यः kṛtayajñebhyaḥ
Ablativo कृतयज्ञात् kṛtayajñāt
कृतयज्ञाभ्याम् kṛtayajñābhyām
कृतयज्ञेभ्यः kṛtayajñebhyaḥ
Genitivo कृतयज्ञस्य kṛtayajñasya
कृतयज्ञयोः kṛtayajñayoḥ
कृतयज्ञानाम् kṛtayajñānām
Locativo कृतयज्ञे kṛtayajñe
कृतयज्ञयोः kṛtayajñayoḥ
कृतयज्ञेषु kṛtayajñeṣu