Sanskrit tools

Sanskrit declension


Declension of कृतयशस् kṛtayaśas, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative कृतयशाः kṛtayaśāḥ
कृतयशसौ kṛtayaśasau
कृतयशसः kṛtayaśasaḥ
Vocative कृतयशः kṛtayaśaḥ
कृतयशसौ kṛtayaśasau
कृतयशसः kṛtayaśasaḥ
Accusative कृतयशसम् kṛtayaśasam
कृतयशसौ kṛtayaśasau
कृतयशसः kṛtayaśasaḥ
Instrumental कृतयशसा kṛtayaśasā
कृतयशोभ्याम् kṛtayaśobhyām
कृतयशोभिः kṛtayaśobhiḥ
Dative कृतयशसे kṛtayaśase
कृतयशोभ्याम् kṛtayaśobhyām
कृतयशोभ्यः kṛtayaśobhyaḥ
Ablative कृतयशसः kṛtayaśasaḥ
कृतयशोभ्याम् kṛtayaśobhyām
कृतयशोभ्यः kṛtayaśobhyaḥ
Genitive कृतयशसः kṛtayaśasaḥ
कृतयशसोः kṛtayaśasoḥ
कृतयशसाम् kṛtayaśasām
Locative कृतयशसि kṛtayaśasi
कृतयशसोः kṛtayaśasoḥ
कृतयशःसु kṛtayaśaḥsu
कृतयशस्सु kṛtayaśassu