Singular | Dual | Plural | |
Nominative |
कृतयशाः
kṛtayaśāḥ |
कृतयशसौ
kṛtayaśasau |
कृतयशसः
kṛtayaśasaḥ |
Vocative |
कृतयशः
kṛtayaśaḥ |
कृतयशसौ
kṛtayaśasau |
कृतयशसः
kṛtayaśasaḥ |
Accusative |
कृतयशसम्
kṛtayaśasam |
कृतयशसौ
kṛtayaśasau |
कृतयशसः
kṛtayaśasaḥ |
Instrumental |
कृतयशसा
kṛtayaśasā |
कृतयशोभ्याम्
kṛtayaśobhyām |
कृतयशोभिः
kṛtayaśobhiḥ |
Dative |
कृतयशसे
kṛtayaśase |
कृतयशोभ्याम्
kṛtayaśobhyām |
कृतयशोभ्यः
kṛtayaśobhyaḥ |
Ablative |
कृतयशसः
kṛtayaśasaḥ |
कृतयशोभ्याम्
kṛtayaśobhyām |
कृतयशोभ्यः
kṛtayaśobhyaḥ |
Genitive |
कृतयशसः
kṛtayaśasaḥ |
कृतयशसोः
kṛtayaśasoḥ |
कृतयशसाम्
kṛtayaśasām |
Locative |
कृतयशसि
kṛtayaśasi |
कृतयशसोः
kṛtayaśasoḥ |
कृतयशःसु
kṛtayaśaḥsu कृतयशस्सु kṛtayaśassu |