Singular | Dual | Plural | |
Nominativo |
कृतयशाः
kṛtayaśāḥ |
कृतयशसौ
kṛtayaśasau |
कृतयशसः
kṛtayaśasaḥ |
Vocativo |
कृतयशः
kṛtayaśaḥ |
कृतयशसौ
kṛtayaśasau |
कृतयशसः
kṛtayaśasaḥ |
Acusativo |
कृतयशसम्
kṛtayaśasam |
कृतयशसौ
kṛtayaśasau |
कृतयशसः
kṛtayaśasaḥ |
Instrumental |
कृतयशसा
kṛtayaśasā |
कृतयशोभ्याम्
kṛtayaśobhyām |
कृतयशोभिः
kṛtayaśobhiḥ |
Dativo |
कृतयशसे
kṛtayaśase |
कृतयशोभ्याम्
kṛtayaśobhyām |
कृतयशोभ्यः
kṛtayaśobhyaḥ |
Ablativo |
कृतयशसः
kṛtayaśasaḥ |
कृतयशोभ्याम्
kṛtayaśobhyām |
कृतयशोभ्यः
kṛtayaśobhyaḥ |
Genitivo |
कृतयशसः
kṛtayaśasaḥ |
कृतयशसोः
kṛtayaśasoḥ |
कृतयशसाम्
kṛtayaśasām |
Locativo |
कृतयशसि
kṛtayaśasi |
कृतयशसोः
kṛtayaśasoḥ |
कृतयशःसु
kṛtayaśaḥsu कृतयशस्सु kṛtayaśassu |