| Singular | Dual | Plural |
Nominative |
कृतयोग्यः
kṛtayogyaḥ
|
कृतयोग्यौ
kṛtayogyau
|
कृतयोग्याः
kṛtayogyāḥ
|
Vocative |
कृतयोग्य
kṛtayogya
|
कृतयोग्यौ
kṛtayogyau
|
कृतयोग्याः
kṛtayogyāḥ
|
Accusative |
कृतयोग्यम्
kṛtayogyam
|
कृतयोग्यौ
kṛtayogyau
|
कृतयोग्यान्
kṛtayogyān
|
Instrumental |
कृतयोग्येन
kṛtayogyena
|
कृतयोग्याभ्याम्
kṛtayogyābhyām
|
कृतयोग्यैः
kṛtayogyaiḥ
|
Dative |
कृतयोग्याय
kṛtayogyāya
|
कृतयोग्याभ्याम्
kṛtayogyābhyām
|
कृतयोग्येभ्यः
kṛtayogyebhyaḥ
|
Ablative |
कृतयोग्यात्
kṛtayogyāt
|
कृतयोग्याभ्याम्
kṛtayogyābhyām
|
कृतयोग्येभ्यः
kṛtayogyebhyaḥ
|
Genitive |
कृतयोग्यस्य
kṛtayogyasya
|
कृतयोग्ययोः
kṛtayogyayoḥ
|
कृतयोग्यानाम्
kṛtayogyānām
|
Locative |
कृतयोग्ये
kṛtayogye
|
कृतयोग्ययोः
kṛtayogyayoḥ
|
कृतयोग्येषु
kṛtayogyeṣu
|