Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतयोग्य kṛtayogya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतयोग्यः kṛtayogyaḥ
कृतयोग्यौ kṛtayogyau
कृतयोग्याः kṛtayogyāḥ
Vocativo कृतयोग्य kṛtayogya
कृतयोग्यौ kṛtayogyau
कृतयोग्याः kṛtayogyāḥ
Acusativo कृतयोग्यम् kṛtayogyam
कृतयोग्यौ kṛtayogyau
कृतयोग्यान् kṛtayogyān
Instrumental कृतयोग्येन kṛtayogyena
कृतयोग्याभ्याम् kṛtayogyābhyām
कृतयोग्यैः kṛtayogyaiḥ
Dativo कृतयोग्याय kṛtayogyāya
कृतयोग्याभ्याम् kṛtayogyābhyām
कृतयोग्येभ्यः kṛtayogyebhyaḥ
Ablativo कृतयोग्यात् kṛtayogyāt
कृतयोग्याभ्याम् kṛtayogyābhyām
कृतयोग्येभ्यः kṛtayogyebhyaḥ
Genitivo कृतयोग्यस्य kṛtayogyasya
कृतयोग्ययोः kṛtayogyayoḥ
कृतयोग्यानाम् kṛtayogyānām
Locativo कृतयोग्ये kṛtayogye
कृतयोग्ययोः kṛtayogyayoḥ
कृतयोग्येषु kṛtayogyeṣu