Sanskrit tools

Sanskrit declension


Declension of कृतयोग्या kṛtayogyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतयोग्या kṛtayogyā
कृतयोग्ये kṛtayogye
कृतयोग्याः kṛtayogyāḥ
Vocative कृतयोग्ये kṛtayogye
कृतयोग्ये kṛtayogye
कृतयोग्याः kṛtayogyāḥ
Accusative कृतयोग्याम् kṛtayogyām
कृतयोग्ये kṛtayogye
कृतयोग्याः kṛtayogyāḥ
Instrumental कृतयोग्यया kṛtayogyayā
कृतयोग्याभ्याम् kṛtayogyābhyām
कृतयोग्याभिः kṛtayogyābhiḥ
Dative कृतयोग्यायै kṛtayogyāyai
कृतयोग्याभ्याम् kṛtayogyābhyām
कृतयोग्याभ्यः kṛtayogyābhyaḥ
Ablative कृतयोग्यायाः kṛtayogyāyāḥ
कृतयोग्याभ्याम् kṛtayogyābhyām
कृतयोग्याभ्यः kṛtayogyābhyaḥ
Genitive कृतयोग्यायाः kṛtayogyāyāḥ
कृतयोग्ययोः kṛtayogyayoḥ
कृतयोग्यानाम् kṛtayogyānām
Locative कृतयोग्यायाम् kṛtayogyāyām
कृतयोग्ययोः kṛtayogyayoḥ
कृतयोग्यासु kṛtayogyāsu