| Singular | Dual | Plural |
Nominativo |
कृतयोग्या
kṛtayogyā
|
कृतयोग्ये
kṛtayogye
|
कृतयोग्याः
kṛtayogyāḥ
|
Vocativo |
कृतयोग्ये
kṛtayogye
|
कृतयोग्ये
kṛtayogye
|
कृतयोग्याः
kṛtayogyāḥ
|
Acusativo |
कृतयोग्याम्
kṛtayogyām
|
कृतयोग्ये
kṛtayogye
|
कृतयोग्याः
kṛtayogyāḥ
|
Instrumental |
कृतयोग्यया
kṛtayogyayā
|
कृतयोग्याभ्याम्
kṛtayogyābhyām
|
कृतयोग्याभिः
kṛtayogyābhiḥ
|
Dativo |
कृतयोग्यायै
kṛtayogyāyai
|
कृतयोग्याभ्याम्
kṛtayogyābhyām
|
कृतयोग्याभ्यः
kṛtayogyābhyaḥ
|
Ablativo |
कृतयोग्यायाः
kṛtayogyāyāḥ
|
कृतयोग्याभ्याम्
kṛtayogyābhyām
|
कृतयोग्याभ्यः
kṛtayogyābhyaḥ
|
Genitivo |
कृतयोग्यायाः
kṛtayogyāyāḥ
|
कृतयोग्ययोः
kṛtayogyayoḥ
|
कृतयोग्यानाम्
kṛtayogyānām
|
Locativo |
कृतयोग्यायाम्
kṛtayogyāyām
|
कृतयोग्ययोः
kṛtayogyayoḥ
|
कृतयोग्यासु
kṛtayogyāsu
|