Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतयोग्या kṛtayogyā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतयोग्या kṛtayogyā
कृतयोग्ये kṛtayogye
कृतयोग्याः kṛtayogyāḥ
Vocativo कृतयोग्ये kṛtayogye
कृतयोग्ये kṛtayogye
कृतयोग्याः kṛtayogyāḥ
Acusativo कृतयोग्याम् kṛtayogyām
कृतयोग्ये kṛtayogye
कृतयोग्याः kṛtayogyāḥ
Instrumental कृतयोग्यया kṛtayogyayā
कृतयोग्याभ्याम् kṛtayogyābhyām
कृतयोग्याभिः kṛtayogyābhiḥ
Dativo कृतयोग्यायै kṛtayogyāyai
कृतयोग्याभ्याम् kṛtayogyābhyām
कृतयोग्याभ्यः kṛtayogyābhyaḥ
Ablativo कृतयोग्यायाः kṛtayogyāyāḥ
कृतयोग्याभ्याम् kṛtayogyābhyām
कृतयोग्याभ्यः kṛtayogyābhyaḥ
Genitivo कृतयोग्यायाः kṛtayogyāyāḥ
कृतयोग्ययोः kṛtayogyayoḥ
कृतयोग्यानाम् kṛtayogyānām
Locativo कृतयोग्यायाम् kṛtayogyāyām
कृतयोग्ययोः kṛtayogyayoḥ
कृतयोग्यासु kṛtayogyāsu