Sanskrit tools

Sanskrit declension


Declension of कृतरथ kṛtaratha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतरथः kṛtarathaḥ
कृतरथौ kṛtarathau
कृतरथाः kṛtarathāḥ
Vocative कृतरथ kṛtaratha
कृतरथौ kṛtarathau
कृतरथाः kṛtarathāḥ
Accusative कृतरथम् kṛtaratham
कृतरथौ kṛtarathau
कृतरथान् kṛtarathān
Instrumental कृतरथेन kṛtarathena
कृतरथाभ्याम् kṛtarathābhyām
कृतरथैः kṛtarathaiḥ
Dative कृतरथाय kṛtarathāya
कृतरथाभ्याम् kṛtarathābhyām
कृतरथेभ्यः kṛtarathebhyaḥ
Ablative कृतरथात् kṛtarathāt
कृतरथाभ्याम् kṛtarathābhyām
कृतरथेभ्यः kṛtarathebhyaḥ
Genitive कृतरथस्य kṛtarathasya
कृतरथयोः kṛtarathayoḥ
कृतरथानाम् kṛtarathānām
Locative कृतरथे kṛtarathe
कृतरथयोः kṛtarathayoḥ
कृतरथेषु kṛtaratheṣu