Singular | Dual | Plural | |
Nominative |
कृतरथः
kṛtarathaḥ |
कृतरथौ
kṛtarathau |
कृतरथाः
kṛtarathāḥ |
Vocative |
कृतरथ
kṛtaratha |
कृतरथौ
kṛtarathau |
कृतरथाः
kṛtarathāḥ |
Accusative |
कृतरथम्
kṛtaratham |
कृतरथौ
kṛtarathau |
कृतरथान्
kṛtarathān |
Instrumental |
कृतरथेन
kṛtarathena |
कृतरथाभ्याम्
kṛtarathābhyām |
कृतरथैः
kṛtarathaiḥ |
Dative |
कृतरथाय
kṛtarathāya |
कृतरथाभ्याम्
kṛtarathābhyām |
कृतरथेभ्यः
kṛtarathebhyaḥ |
Ablative |
कृतरथात्
kṛtarathāt |
कृतरथाभ्याम्
kṛtarathābhyām |
कृतरथेभ्यः
kṛtarathebhyaḥ |
Genitive |
कृतरथस्य
kṛtarathasya |
कृतरथयोः
kṛtarathayoḥ |
कृतरथानाम्
kṛtarathānām |
Locative |
कृतरथे
kṛtarathe |
कृतरथयोः
kṛtarathayoḥ |
कृतरथेषु
kṛtaratheṣu |