Singular | Dual | Plural | |
Nominativo |
कृतरथः
kṛtarathaḥ |
कृतरथौ
kṛtarathau |
कृतरथाः
kṛtarathāḥ |
Vocativo |
कृतरथ
kṛtaratha |
कृतरथौ
kṛtarathau |
कृतरथाः
kṛtarathāḥ |
Acusativo |
कृतरथम्
kṛtaratham |
कृतरथौ
kṛtarathau |
कृतरथान्
kṛtarathān |
Instrumental |
कृतरथेन
kṛtarathena |
कृतरथाभ्याम्
kṛtarathābhyām |
कृतरथैः
kṛtarathaiḥ |
Dativo |
कृतरथाय
kṛtarathāya |
कृतरथाभ्याम्
kṛtarathābhyām |
कृतरथेभ्यः
kṛtarathebhyaḥ |
Ablativo |
कृतरथात्
kṛtarathāt |
कृतरथाभ्याम्
kṛtarathābhyām |
कृतरथेभ्यः
kṛtarathebhyaḥ |
Genitivo |
कृतरथस्य
kṛtarathasya |
कृतरथयोः
kṛtarathayoḥ |
कृतरथानाम्
kṛtarathānām |
Locativo |
कृतरथे
kṛtarathe |
कृतरथयोः
kṛtarathayoḥ |
कृतरथेषु
kṛtaratheṣu |