Sanskrit tools

Sanskrit declension


Declension of कृतरव kṛtarava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतरवम् kṛtaravam
कृतरवे kṛtarave
कृतरवाणि kṛtaravāṇi
Vocative कृतरव kṛtarava
कृतरवे kṛtarave
कृतरवाणि kṛtaravāṇi
Accusative कृतरवम् kṛtaravam
कृतरवे kṛtarave
कृतरवाणि kṛtaravāṇi
Instrumental कृतरवेण kṛtaraveṇa
कृतरवाभ्याम् kṛtaravābhyām
कृतरवैः kṛtaravaiḥ
Dative कृतरवाय kṛtaravāya
कृतरवाभ्याम् kṛtaravābhyām
कृतरवेभ्यः kṛtaravebhyaḥ
Ablative कृतरवात् kṛtaravāt
कृतरवाभ्याम् kṛtaravābhyām
कृतरवेभ्यः kṛtaravebhyaḥ
Genitive कृतरवस्य kṛtaravasya
कृतरवयोः kṛtaravayoḥ
कृतरवाणाम् kṛtaravāṇām
Locative कृतरवे kṛtarave
कृतरवयोः kṛtaravayoḥ
कृतरवेषु kṛtaraveṣu