Singular | Dual | Plural | |
Nominativo |
कृतरवम्
kṛtaravam |
कृतरवे
kṛtarave |
कृतरवाणि
kṛtaravāṇi |
Vocativo |
कृतरव
kṛtarava |
कृतरवे
kṛtarave |
कृतरवाणि
kṛtaravāṇi |
Acusativo |
कृतरवम्
kṛtaravam |
कृतरवे
kṛtarave |
कृतरवाणि
kṛtaravāṇi |
Instrumental |
कृतरवेण
kṛtaraveṇa |
कृतरवाभ्याम्
kṛtaravābhyām |
कृतरवैः
kṛtaravaiḥ |
Dativo |
कृतरवाय
kṛtaravāya |
कृतरवाभ्याम्
kṛtaravābhyām |
कृतरवेभ्यः
kṛtaravebhyaḥ |
Ablativo |
कृतरवात्
kṛtaravāt |
कृतरवाभ्याम्
kṛtaravābhyām |
कृतरवेभ्यः
kṛtaravebhyaḥ |
Genitivo |
कृतरवस्य
kṛtaravasya |
कृतरवयोः
kṛtaravayoḥ |
कृतरवाणाम्
kṛtaravāṇām |
Locativo |
कृतरवे
kṛtarave |
कृतरवयोः
kṛtaravayoḥ |
कृतरवेषु
kṛtaraveṣu |