Sanskrit tools

Sanskrit declension


Declension of कृतरुच् kṛtaruc, n.

Reference(s): Müller p. 67, §158 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative कृतरुक् kṛtaruk
कृतरुची kṛtarucī
कृतरुञ्चि kṛtaruñci
Vocative कृतरुक् kṛtaruk
कृतरुची kṛtarucī
कृतरुञ्चि kṛtaruñci
Accusative कृतरुक् kṛtaruk
कृतरुची kṛtarucī
कृतरुञ्चि kṛtaruñci
Instrumental कृतरुचा kṛtarucā
कृतरुग्भ्याम् kṛtarugbhyām
कृतरुग्भिः kṛtarugbhiḥ
Dative कृतरुचे kṛtaruce
कृतरुग्भ्याम् kṛtarugbhyām
कृतरुग्भ्यः kṛtarugbhyaḥ
Ablative कृतरुचः kṛtarucaḥ
कृतरुग्भ्याम् kṛtarugbhyām
कृतरुग्भ्यः kṛtarugbhyaḥ
Genitive कृतरुचः kṛtarucaḥ
कृतरुचोः kṛtarucoḥ
कृतरुचाम् kṛtarucām
Locative कृतरुचि kṛtaruci
कृतरुचोः kṛtarucoḥ
कृतरुक्षु kṛtarukṣu