Singular | Dual | Plural | |
Nominative |
कृतरुक्
kṛtaruk |
कृतरुची
kṛtarucī |
कृतरुञ्चि
kṛtaruñci |
Vocative |
कृतरुक्
kṛtaruk |
कृतरुची
kṛtarucī |
कृतरुञ्चि
kṛtaruñci |
Accusative |
कृतरुक्
kṛtaruk |
कृतरुची
kṛtarucī |
कृतरुञ्चि
kṛtaruñci |
Instrumental |
कृतरुचा
kṛtarucā |
कृतरुग्भ्याम्
kṛtarugbhyām |
कृतरुग्भिः
kṛtarugbhiḥ |
Dative |
कृतरुचे
kṛtaruce |
कृतरुग्भ्याम्
kṛtarugbhyām |
कृतरुग्भ्यः
kṛtarugbhyaḥ |
Ablative |
कृतरुचः
kṛtarucaḥ |
कृतरुग्भ्याम्
kṛtarugbhyām |
कृतरुग्भ्यः
kṛtarugbhyaḥ |
Genitive |
कृतरुचः
kṛtarucaḥ |
कृतरुचोः
kṛtarucoḥ |
कृतरुचाम्
kṛtarucām |
Locative |
कृतरुचि
kṛtaruci |
कृतरुचोः
kṛtarucoḥ |
कृतरुक्षु
kṛtarukṣu |