Singular | Dual | Plural | |
Nominativo |
कृतरुक्
kṛtaruk |
कृतरुची
kṛtarucī |
कृतरुञ्चि
kṛtaruñci |
Vocativo |
कृतरुक्
kṛtaruk |
कृतरुची
kṛtarucī |
कृतरुञ्चि
kṛtaruñci |
Acusativo |
कृतरुक्
kṛtaruk |
कृतरुची
kṛtarucī |
कृतरुञ्चि
kṛtaruñci |
Instrumental |
कृतरुचा
kṛtarucā |
कृतरुग्भ्याम्
kṛtarugbhyām |
कृतरुग्भिः
kṛtarugbhiḥ |
Dativo |
कृतरुचे
kṛtaruce |
कृतरुग्भ्याम्
kṛtarugbhyām |
कृतरुग्भ्यः
kṛtarugbhyaḥ |
Ablativo |
कृतरुचः
kṛtarucaḥ |
कृतरुग्भ्याम्
kṛtarugbhyām |
कृतरुग्भ्यः
kṛtarugbhyaḥ |
Genitivo |
कृतरुचः
kṛtarucaḥ |
कृतरुचोः
kṛtarucoḥ |
कृतरुचाम्
kṛtarucām |
Locativo |
कृतरुचि
kṛtaruci |
कृतरुचोः
kṛtarucoḥ |
कृतरुक्षु
kṛtarukṣu |