Singular | Dual | Plural | |
Nominative |
कृतरुषः
kṛtaruṣaḥ |
कृतरुषौ
kṛtaruṣau |
कृतरुषाः
kṛtaruṣāḥ |
Vocative |
कृतरुष
kṛtaruṣa |
कृतरुषौ
kṛtaruṣau |
कृतरुषाः
kṛtaruṣāḥ |
Accusative |
कृतरुषम्
kṛtaruṣam |
कृतरुषौ
kṛtaruṣau |
कृतरुषान्
kṛtaruṣān |
Instrumental |
कृतरुषेण
kṛtaruṣeṇa |
कृतरुषाभ्याम्
kṛtaruṣābhyām |
कृतरुषैः
kṛtaruṣaiḥ |
Dative |
कृतरुषाय
kṛtaruṣāya |
कृतरुषाभ्याम्
kṛtaruṣābhyām |
कृतरुषेभ्यः
kṛtaruṣebhyaḥ |
Ablative |
कृतरुषात्
kṛtaruṣāt |
कृतरुषाभ्याम्
kṛtaruṣābhyām |
कृतरुषेभ्यः
kṛtaruṣebhyaḥ |
Genitive |
कृतरुषस्य
kṛtaruṣasya |
कृतरुषयोः
kṛtaruṣayoḥ |
कृतरुषाणाम्
kṛtaruṣāṇām |
Locative |
कृतरुषे
kṛtaruṣe |
कृतरुषयोः
kṛtaruṣayoḥ |
कृतरुषेषु
kṛtaruṣeṣu |