Sanskrit tools

Sanskrit declension


Declension of कृतरुष kṛtaruṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतरुषः kṛtaruṣaḥ
कृतरुषौ kṛtaruṣau
कृतरुषाः kṛtaruṣāḥ
Vocative कृतरुष kṛtaruṣa
कृतरुषौ kṛtaruṣau
कृतरुषाः kṛtaruṣāḥ
Accusative कृतरुषम् kṛtaruṣam
कृतरुषौ kṛtaruṣau
कृतरुषान् kṛtaruṣān
Instrumental कृतरुषेण kṛtaruṣeṇa
कृतरुषाभ्याम् kṛtaruṣābhyām
कृतरुषैः kṛtaruṣaiḥ
Dative कृतरुषाय kṛtaruṣāya
कृतरुषाभ्याम् kṛtaruṣābhyām
कृतरुषेभ्यः kṛtaruṣebhyaḥ
Ablative कृतरुषात् kṛtaruṣāt
कृतरुषाभ्याम् kṛtaruṣābhyām
कृतरुषेभ्यः kṛtaruṣebhyaḥ
Genitive कृतरुषस्य kṛtaruṣasya
कृतरुषयोः kṛtaruṣayoḥ
कृतरुषाणाम् kṛtaruṣāṇām
Locative कृतरुषे kṛtaruṣe
कृतरुषयोः kṛtaruṣayoḥ
कृतरुषेषु kṛtaruṣeṣu