Singular | Dual | Plural | |
Nominativo |
कृतरुषः
kṛtaruṣaḥ |
कृतरुषौ
kṛtaruṣau |
कृतरुषाः
kṛtaruṣāḥ |
Vocativo |
कृतरुष
kṛtaruṣa |
कृतरुषौ
kṛtaruṣau |
कृतरुषाः
kṛtaruṣāḥ |
Acusativo |
कृतरुषम्
kṛtaruṣam |
कृतरुषौ
kṛtaruṣau |
कृतरुषान्
kṛtaruṣān |
Instrumental |
कृतरुषेण
kṛtaruṣeṇa |
कृतरुषाभ्याम्
kṛtaruṣābhyām |
कृतरुषैः
kṛtaruṣaiḥ |
Dativo |
कृतरुषाय
kṛtaruṣāya |
कृतरुषाभ्याम्
kṛtaruṣābhyām |
कृतरुषेभ्यः
kṛtaruṣebhyaḥ |
Ablativo |
कृतरुषात्
kṛtaruṣāt |
कृतरुषाभ्याम्
kṛtaruṣābhyām |
कृतरुषेभ्यः
kṛtaruṣebhyaḥ |
Genitivo |
कृतरुषस्य
kṛtaruṣasya |
कृतरुषयोः
kṛtaruṣayoḥ |
कृतरुषाणाम्
kṛtaruṣāṇām |
Locativo |
कृतरुषे
kṛtaruṣe |
कृतरुषयोः
kṛtaruṣayoḥ |
कृतरुषेषु
kṛtaruṣeṣu |