Sanskrit tools

Sanskrit declension


Declension of कृतरुषा kṛtaruṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतरुषा kṛtaruṣā
कृतरुषे kṛtaruṣe
कृतरुषाः kṛtaruṣāḥ
Vocative कृतरुषे kṛtaruṣe
कृतरुषे kṛtaruṣe
कृतरुषाः kṛtaruṣāḥ
Accusative कृतरुषाम् kṛtaruṣām
कृतरुषे kṛtaruṣe
कृतरुषाः kṛtaruṣāḥ
Instrumental कृतरुषया kṛtaruṣayā
कृतरुषाभ्याम् kṛtaruṣābhyām
कृतरुषाभिः kṛtaruṣābhiḥ
Dative कृतरुषायै kṛtaruṣāyai
कृतरुषाभ्याम् kṛtaruṣābhyām
कृतरुषाभ्यः kṛtaruṣābhyaḥ
Ablative कृतरुषायाः kṛtaruṣāyāḥ
कृतरुषाभ्याम् kṛtaruṣābhyām
कृतरुषाभ्यः kṛtaruṣābhyaḥ
Genitive कृतरुषायाः kṛtaruṣāyāḥ
कृतरुषयोः kṛtaruṣayoḥ
कृतरुषाणाम् kṛtaruṣāṇām
Locative कृतरुषायाम् kṛtaruṣāyām
कृतरुषयोः kṛtaruṣayoḥ
कृतरुषासु kṛtaruṣāsu