Singular | Dual | Plural | |
Nominativo |
कृतरुषा
kṛtaruṣā |
कृतरुषे
kṛtaruṣe |
कृतरुषाः
kṛtaruṣāḥ |
Vocativo |
कृतरुषे
kṛtaruṣe |
कृतरुषे
kṛtaruṣe |
कृतरुषाः
kṛtaruṣāḥ |
Acusativo |
कृतरुषाम्
kṛtaruṣām |
कृतरुषे
kṛtaruṣe |
कृतरुषाः
kṛtaruṣāḥ |
Instrumental |
कृतरुषया
kṛtaruṣayā |
कृतरुषाभ्याम्
kṛtaruṣābhyām |
कृतरुषाभिः
kṛtaruṣābhiḥ |
Dativo |
कृतरुषायै
kṛtaruṣāyai |
कृतरुषाभ्याम्
kṛtaruṣābhyām |
कृतरुषाभ्यः
kṛtaruṣābhyaḥ |
Ablativo |
कृतरुषायाः
kṛtaruṣāyāḥ |
कृतरुषाभ्याम्
kṛtaruṣābhyām |
कृतरुषाभ्यः
kṛtaruṣābhyaḥ |
Genitivo |
कृतरुषायाः
kṛtaruṣāyāḥ |
कृतरुषयोः
kṛtaruṣayoḥ |
कृतरुषाणाम्
kṛtaruṣāṇām |
Locativo |
कृतरुषायाम्
kṛtaruṣāyām |
कृतरुषयोः
kṛtaruṣayoḥ |
कृतरुषासु
kṛtaruṣāsu |