Sanskrit tools

Sanskrit declension


Declension of कृतवत् kṛtavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative कृतवान् kṛtavān
कृतवन्तौ kṛtavantau
कृतवन्तः kṛtavantaḥ
Vocative कृतवन् kṛtavan
कृतवन्तौ kṛtavantau
कृतवन्तः kṛtavantaḥ
Accusative कृतवन्तम् kṛtavantam
कृतवन्तौ kṛtavantau
कृतवतः kṛtavataḥ
Instrumental कृतवता kṛtavatā
कृतवद्भ्याम् kṛtavadbhyām
कृतवद्भिः kṛtavadbhiḥ
Dative कृतवते kṛtavate
कृतवद्भ्याम् kṛtavadbhyām
कृतवद्भ्यः kṛtavadbhyaḥ
Ablative कृतवतः kṛtavataḥ
कृतवद्भ्याम् kṛtavadbhyām
कृतवद्भ्यः kṛtavadbhyaḥ
Genitive कृतवतः kṛtavataḥ
कृतवतोः kṛtavatoḥ
कृतवताम् kṛtavatām
Locative कृतवति kṛtavati
कृतवतोः kṛtavatoḥ
कृतवत्सु kṛtavatsu