Singular | Dual | Plural | |
Nominative |
कृतवान्
kṛtavān |
कृतवन्तौ
kṛtavantau |
कृतवन्तः
kṛtavantaḥ |
Vocative |
कृतवन्
kṛtavan |
कृतवन्तौ
kṛtavantau |
कृतवन्तः
kṛtavantaḥ |
Accusative |
कृतवन्तम्
kṛtavantam |
कृतवन्तौ
kṛtavantau |
कृतवतः
kṛtavataḥ |
Instrumental |
कृतवता
kṛtavatā |
कृतवद्भ्याम्
kṛtavadbhyām |
कृतवद्भिः
kṛtavadbhiḥ |
Dative |
कृतवते
kṛtavate |
कृतवद्भ्याम्
kṛtavadbhyām |
कृतवद्भ्यः
kṛtavadbhyaḥ |
Ablative |
कृतवतः
kṛtavataḥ |
कृतवद्भ्याम्
kṛtavadbhyām |
कृतवद्भ्यः
kṛtavadbhyaḥ |
Genitive |
कृतवतः
kṛtavataḥ |
कृतवतोः
kṛtavatoḥ |
कृतवताम्
kṛtavatām |
Locative |
कृतवति
kṛtavati |
कृतवतोः
kṛtavatoḥ |
कृतवत्सु
kṛtavatsu |